Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sarer 1 sarga 3 sarge 1 sari 9 sarika 3 sarikavanam 2 sarikuksa 1 | Frequency [« »] 9 sapta 9 saptamya 9 saptanam 9 sari 9 sariram 9 sarvanamasthanam 9 sasthisamarthad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sari |
Ps, chap., par.
1 4, 1, 45| śakaṭi /~śaktiḥ śastre /~śāri /~vāri /~gati /~ahi /~kapi /~ 2 8, 3, 7 | rorvisarjanīye kr̥te vā śari (*8,3.66) iti pakṣe visarjanīya 3 8, 3, 28| ṅ-ṇoḥ kuk-ṭuk śari || PS_8,3.28 ||~ _____START 4 8, 3, 28| etāv āgamau vā bhavataḥ śari parataḥ /~prāṅk śete, prāṅ 5 8, 3, 36| vā śari || PS_8,3.36 ||~ _____START 6 8, 3, 36| visarjanīyādeśo vā bhavati śari pare /~vr̥kṣaḥ śete, vr̥kṣaśśete /~ 7 8, 3, 36| vr̥kṣassāye /~kharpare śari vā lopo vaktavyaḥ /~vr̥kṣā 8 8, 4, 48| putrajagdhī /~cayo dvitīyāḥ śari pauṣkarasādeḥ /~cayo dvitīyā 9 8, 4, 48| cayo dvitīyā bhavanti śari parataḥ pauṣkarasāder ācāryasya