Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] saptamyoh 4 saptamyor 1 saptan 2 saptanam 9 saptani 1 saptano 1 saptapadi 1 | Frequency [« »] 9 sankhyadeh 9 sapta 9 saptamya 9 saptanam 9 sari 9 sariram 9 sarvanamasthanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances saptanam |
Ps, chap., par.
1 5, 1, 59 | parimāṇam asya ṣaṣṭiḥ /~saptānāṃ daśatāṃ saptabhāvaḥ tiḥ 2 6, 1, 6 | abhyastasañjñā bhavanti /~seyaṃ saptānāṃ dhātūnām abhyastasañjñā 3 6, 1, 179| ṣaṅhyaḥ /~pañcānām /~ṣaṇṇām /~saptānām /~tri - tribhiḥ /~tirbhyaḥ /~ 4 6, 1, 180| jñali iti kim ? pañcānām /~saptānām /~upottamam iti kim ? ṣaḍbhiḥ /~ 5 6, 4, 7 | dīrgho bhavati /~pañcānām /~saptānām /~navānām /~daśānām /~naḥ 6 6, 4, 125| phaṇāṃ ca saptānām || PS_6,4.125 ||~ _____ 7 6, 4, 125| JKv_6,4.125:~ phaṇādīnāṃ saptānāṃ dhātūnām avarṇasya sthāne 8 6, 4, 125| sasvanuḥ /~sasvanitha /~saptānām iti kim ? daghbanatuḥ /~ 9 7, 1, 55 | bhavati /~ṣaṇṇām /~pañcānām /~saptānām /~navānām /~daśānām /~caturṇām /~