Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] saptamisvarah 1 saptamividhana 1 saptamy 20 saptamya 9 saptamyah 20 saptamyam 10 saptamyanatad 1 | Frequency [« »] 9 sañjñakah 9 sankhyadeh 9 sapta 9 saptamya 9 saptanam 9 sari 9 sariram | Jayaditya & Vamana Kasikavrtti IntraText - Concordances saptamya |
Ps, chap., par.
1 1, 1, 45| bahuvrīhiḥ /~ata eva nipātanāc ca saptamyā aluk //~sthāne 'ntaratamaḥ (* 2 4, 3, 24| kālanāmnaḥ (*6,3.17) iti saptamyā aluk /~yadā tu na saptamī 3 5, 2, 51| anuvartate,~ [#510]~ tad iha saptamyā vipariṇamyate /~ṣaṭ kati 4 6, 3, 17| parataḥ kālanāmnaḥ uttarasyāḥ saptamyā vibhāṣā alug bhavati /~gha - 5 6, 3, 18| akālavācinaḥ uttarasyāḥ saptamyā vibhāṣā aluk bhavati /~kheśayaḥ, 6 6, 3, 18| bhūmiśayaḥ /~apo yoniyanmatusu saptamyā alug vaktavyaḥ /~apsuyoniḥ /~ 7 6, 3, 20| sthe ca+uttarapade bhāṣāyām saptamyā aluk na bhavati /~samasthaḥ /~ 8 7, 3, 53| ir̥ti bahulam (*6,3.14) iti saptamyā aluk /~kṣaṇepākaḥ ity api 9 8, 3, 95| api etasmād eva nipātanāt saptamyā alug bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~