Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sañjñah 8
sañjñaisa 2
sañjñaka 3
sañjñakah 9
sañjñakam 1
sañjñakanam 3
sañjñakas 1
Frequency    [«  »]
9 samprati
9 samuho
9 samyogantasya
9 sañjñakah
9 sankhyadeh
9 sapta
9 saptamya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sañjñakah

  Ps, chap., par.
1 1, 4, 81 | chandasi viṣaye gatyupasarga-sañjñakāḥ pre 'pi pūrve 'pi prayoktavyāḥ /~ 2 1, 4, 82 | vyavahitāś ca gatyupasarga-sañjñakāḥ chandasi dr̥śyante ā mandrairindra 3 1, 4, 101| pratyayāḥ /~nava parasmaipada-sañjñakāḥ, nava-ātmanepada-sañjñakāḥ /~ 4 1, 4, 101| sañjñakāḥ, nava-ātmanepada-sañjñakāḥ /~tatra parasmaipradeṣu 5 3, 2, 102| 26) ity uktaṃ, sa niṣṭha-sañjñakaḥ pratyayo bhūte bhavati /~ 6 3, 3, 113| kārake iti nivr̥tam /~kr̥tya-sañjñakāḥ pratyayāḥ lyuṭ ca bhaulam 7 3, 3, 163| eteṣv artheṣu dhātoḥ kr̥tya-sañjñakāḥ pratyayāḥ bhavanti, cakārāl 8 3, 4, 67 | START JKv_3,4.67:~ kr̥t-sañjñakāḥ pratyayāḥ kartari kārake 9 3, 4, 70 | eva bhāvakarmaṇoḥ kr̥tya-sañjñākāḥ kta-khal-arthāś ca pratyayā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL