Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samuhikah 1 samuhikesu 1 samuhitam 1 samuho 9 samuhurtam 1 samuhya 2 samuhyah 1 | Frequency [« »] 9 samipye 9 samo 9 samprati 9 samuho 9 samyogantasya 9 sañjñakah 9 sankhyadeh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samuho |
Ps, chap., par.
1 4, 2, 38 | 6,3.35) iti /~yuvatīnāṃ samūho yauvatam /~bhaikṣā /~garbhiṇī /~ 2 4, 2, 39 | vr̥ddhācceti vaktavyam /~vr̥ddhānāṃ samūho vārdhakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 5, 1, 10 | pauruṣeyo vikāraḥ, pauruṣeyaḥ samūho vā /~tena kr̥te pauruṣeyo 4 6, 3, 35 | puṃvadbhāvo vaktavyaḥ /~hastinīnāṃ samūho hāstikam /~aḍhe iti kim ? 5 6, 3, 41 | puṃvadbhāvasya na+iṣyate /~hastinīnāṃ samūho hāstikam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 4, 151| lopo bhavati /~gārgyāṇāṃ samūho gārgakam /~vātsakam /~āpatyasya 7 6, 4, 163| prakr̥tyā bhavanti /~rājanyānāṃ samūho rājanyakam /~manuṣyāṇāṃ 8 6, 4, 163| rājanyakam /~manuṣyāṇāṃ samūho mānuṣyakam /~āpatyasya ca 9 6, 4, 164| aṇi iti kim ? daṇḍināṃ samūho dāṇḍam /~anudāttāder añ (*