Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samprasna 2 samprasnah 1 samprasne 2 samprati 9 sampratika 1 sampratikam 1 sampratike 3 | Frequency [« »] 9 samhita 9 samipye 9 samo 9 samprati 9 samuho 9 samyogantasya 9 sañjñakah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samprati |
Ps, chap., par.
1 1, 2, 55 | aprayogaḥ syāt /~dr̥śyate ca samprati vanaiva kṣatriya-sambandhena 2 1, 4, 103| ekavacanādi-sañjñā vihitāḥ /~samprati supām trikeṣu vidhīyante /~ 3 2, 1, 17 | pradakṣiṇam /~aparadakṣiṇam /~saṃprati /~asaṃprati /~pāpasamam /~ 4 3, 3, 138| pūrveṇa pratiṣedha uktaḥ, samprati parasminn aprāpta eva vikalpa 5 3, 3, 140| pūrvena bhaviṣyati vihitaḥ samprati bhūte vidhīyate /~bhūte 6 4, 2, 21 | prasiddhaḥ /~sañjñārthatve tu samprati jñāpite yat tatra tatra+ 7 5, 3, 54 | ṣaṣṭhyantāt pratyayavidhānāt saṃprati bhūtapūrvagrahaṇaṃ pratyayārthasya 8 5, 3, 77 | anukampyamānād eva pratyayo vihitaḥ /~saṃprati vyavahitād api yathā syād 9 6, 2, 56 | abhinavavaiyākaraṇaḥ, samprati vyākaraṇam adhyetuṃ pravr̥ttaḥ