Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sakyamakartum 4
sakyante 1
sakyarthe 8
sakyate 9
sakyo 2
sala 26
salabhacchayam 1
Frequency    [«  »]
9 sahi
9 sakarena
9 sakyam
9 sakyate
9 samavesa
9 sambandhe
9 samhita
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sakyate

  Ps, chap., par.
1 1, 4, 26| soḍho, yo 'rthaḥ soḍhuṃ na śakyate, tat kārakam apādānasañjñaṃ 2 4, 4, 87| pāṃsavaḥ /~śakyārthe kr̥tyaḥ /~śakyate yasmin padaṃ mūlyāḥ, suṣṭhu 3 5, 1, 93| bhavati /~māsena parijayyaḥ, śakyate jetuṃ, māsiko vyādhiḥ /~ 4 6, 1, 85| prātipadikasya antavad bhavati, yathā śakyate kartuṃ ṅyāp prātipadikāt (* 5 6, 1, 85| supaḥ ādivad bhavati, yathā śakyate vaktuṃ subantaṃ padam iti /~ 6 7, 2, 66| iḍgrahaṇam antareṇa api śakyate vijñātum //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 7, 3, 44| pratyayasthasya grahaṇam śakyate vijñātum /~kāt iti kim ? 8 8, 3, 13| ḍhalopo jaśtvāpavādo vijñātuṃ śakyate, tasya hi līḍhādiḥ viṣayaḥ 9 8, 3, 21| uñiti bhūtapūrveṇa ñakāreṇa śakyate pratipattum iti /~atha


IntraText® (V89) Copyright 1996-2007 EuloTech SRL