Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sakyamakartum 4 sakyante 1 sakyarthe 8 sakyate 9 sakyo 2 sala 26 salabhacchayam 1 | Frequency [« »] 9 sahi 9 sakarena 9 sakyam 9 sakyate 9 samavesa 9 sambandhe 9 samhita | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sakyate |
Ps, chap., par.
1 1, 4, 26| soḍho, yo 'rthaḥ soḍhuṃ na śakyate, tat kārakam apādānasañjñaṃ 2 4, 4, 87| pāṃsavaḥ /~śakyārthe kr̥tyaḥ /~śakyate yasmin padaṃ mūlyāḥ, suṣṭhu 3 5, 1, 93| bhavati /~māsena parijayyaḥ, śakyate jetuṃ, māsiko vyādhiḥ /~ 4 6, 1, 85| prātipadikasya antavad bhavati, yathā śakyate kartuṃ ṅyāp prātipadikāt (* 5 6, 1, 85| supaḥ ādivad bhavati, yathā śakyate vaktuṃ subantaṃ padam iti /~ 6 7, 2, 66| iḍgrahaṇam antareṇa api śakyate vijñātum //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 7, 3, 44| pratyayasthasya grahaṇam śakyate vijñātum /~kāt iti kim ? 8 8, 3, 13| ḍhalopo jaśtvāpavādo vijñātuṃ śakyate, tasya hi līḍhādiḥ viṣayaḥ 9 8, 3, 21| uñiti bhūtapūrveṇa ñakāreṇa śakyate pratipattum iti /~atha uñ