Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sakvara 1 sakvari 1 sakyah 2 sakyam 9 sakyamakartum 4 sakyante 1 sakyarthe 8 | Frequency [« »] 9 sadrrsah 9 sahi 9 sakarena 9 sakyam 9 sakyate 9 samavesa 9 sambandhe | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sakyam |
Ps, chap., par.
1 Ref | itan-na kriyate? na-ivaṃ śakyam, antaḥ-sthānām api hi savarṇānāṃ 2 3, 1, 99 | anayordhātvoḥ yat prayayo bhavati /~śakyam /~sahyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 4, 66 | śakigrahaṇam analamartham, śakyam evaṃ kartum iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 6, 1, 16 | yajādiṣu veñ paṭhyate ? na+evaṃ śakyam /~liṭi tasya veñaḥ (*6,1. 5 6, 1, 220| ity evam ucyeta ? na+evaṃ śakyam iha api syāt, rājavatī /~ 6 6, 4, 93 | eva vidhīyate ? na+evaṃ śakyam, śamayantaṃ prayuṅkte iti 7 7, 2, 5 | pratiṣedho 'rthavān bhavati iti śakyam iha jāgr̥grahaṇam akartum ? 8 7, 2, 98 | ādeśau bhavisyataḥ ? na+evaṃ śakyam, lukā tasyā bhavitavyam /~ 9 8, 1, 1 | kasmān na+ucyate ? na+evaṃ śakyam, iha hi na syāt prapacati