Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sakaravacanam 1 sakaravato 1 sakare 5 sakarena 9 sakarmaka 6 sakarmakah 1 sakarmakarah 1 | Frequency [« »] 9 sad 9 sadrrsah 9 sahi 9 sakarena 9 sakyam 9 sakyate 9 samavesa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sakarena |
Ps, chap., par.
1 Ref | śarpūrvāḥ khayaḥ (*7,4.61) iti śakāreṇa //~ha l /~ha ity ekaṃ varṇam 2 Ref | aniṭaḥ kṣaḥ (*3,1.45) iti śakāreṇa /~atha kim artham upadiṣṭo ' 3 8, 3, 58| etad rūpam /~atra hi numā, sakāreṇa śarā ca vyavadhānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 8, 4, 40| atra neṣyate /~sakārasya śakāreṇa, cavargeṇa, dvābhyām api 5 8, 4, 40| bhavati /~tavargasya api ca śakāreṇa, cavargena ca sannipāte 6 8, 4, 40| cavargaḥ iti /~sakārasya śakāreṇa sannipāte - vr̥kṣaśśete /~ 7 8, 4, 40| plakṣaśchādayati /~tavargasya śakāreṇa - agnicicchete /~somasucchete /~ 8 8, 4, 41| saṅkhyātānudeśabhāvaḥ /~ṣakāreṇa sakārasya - vr̥kṣaṣṣaṇḍe /~ 9 8, 4, 41| plakṣaṣṭhakāraḥ /~tavargasya ṣakāreṇa - peṣṭā /~peṣṭum /~peṣṭavyam /~