Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
saheh 6
saher 2
sahervikalpastakaradau 1
sahi 9
sahibhyas 1
sahimuhirihiluhayah 1
sahinam 1
Frequency    [«  »]
9 rrsih
9 sad
9 sadrrsah
9 sahi
9 sakarena
9 sakyam
9 sakyate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sahi

  Ps, chap., par.
1 3, 2, 46 | sañjñāyāṃ bhr̥-tr̥̄-vr̥-ji-dhāri-sahi-tapi-damaḥ || PS_3,2.46 ||~ _____ 2 3, 2, 46 | bhr̥ tr̥̄ vr̥ ji dhāri sahi tapi dama ity etebhyo dhātubhyaḥ 3 6, 3, 112| sahi-vahor od avarṇasya || PS_ 4 6, 3, 112| START JKv_6,3.112:~ sahi vahi ity etayoḥ avarṇasya 5 6, 3, 116| vr̥ti-vr̥ṣi-vyadhi-ruci-sahi-taniṣu kvau || PS_6,3.116 ||~ _____ 6 6, 3, 116| vr̥ti vr̥ṣi vyadhi ruci sahi tani ity eteṣu kvipratyayānteṣu 7 6, 3, 116| ruci - nīruk /~abhiruk /~sahi - r̥tīṣaṭ /~tani - tarītat /~ 8 8, 3, 62 | JKv_8,3.62:~ svidi svadi sahi ity eteṣāṃ ṇyantānāṃ sani 9 8, 3, 62 | svadi - sisvādayiṣati /~sahi - sisāhayiṣati /~sakārasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL