Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rrsibhyas 1 rrsidevatayoh 1 rrsigrahanam 1 rrsih 9 rrsikesu 1 rrsiman 1 rrsipratisedho 1 | Frequency [« »] 9 ro 9 rogah 9 roh 9 rrsih 9 sad 9 sadrrsah 9 sahi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rrsih |
Ps, chap., par.
1 3, 2, 186| pūyate anena iti pavitro 'yam r̥ṣiḥ /~devatāyām - agniḥ pavitraṃ 2 4, 4, 96 | gr̥hyate /~hr̥dayasya bandhanam r̥ṣiḥ hr̥dyaḥ /~parahr̥dayaṃ yena 3 6, 1, 153| abhidheyau bhavataḥ /~praskaṇva r̥ṣiḥ /~hariścandra r̥ṣiḥ /~hariścandragrahaṇam 4 6, 1, 153| praskaṇva r̥ṣiḥ /~hariścandra r̥ṣiḥ /~hariścandragrahaṇam amantrārtham /~ 5 6, 2, 37 | śaitikākṣapāñcāleyāḥ /~śitikākṣo nāma r̥ṣiḥ, tasya apatyam iti r̥ṣyaṇ, 6 6, 2, 165| r̥ṣipratiṣedho mitre /~viśvāmitra r̥ṣiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 3, 130| bhavati /~viśvāmitro nāma r̥ṣiḥ /~r̥ṣau iti kim ? viśvamitro 8 8, 2, 12 | nipātyate /~kakṣīvān nāma r̥ṣiḥ /~kakṣyāvān ity eva anyatra /~ 9 8, 2, 13 | viṣaye ca /~udanvān nāma r̥ṣiḥ yasya audanvataḥ putraḥ /~