Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
roge 7
rogesu 1
rogo 1
roh 9
rohanaya 1
rohatau 1
rohava 2
Frequency    [«  »]
9 ri
9 ro
9 rogah
9 roh
9 rrsih
9 sad
9 sadrrsah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

roh

  Ps, chap., par.
1 8, 2, 4 | kr̥tsvareṇa antodātau, tayoḥ roḥ supi (*8,3.16) iti yaṇādeśaḥ, 2 8, 3, 3 | START JKv_8,3.3:~ aṭi parato roḥ pūrvasya ākārasya sthāne 3 8, 3, 4 | anunāsikādanyo yo varṇaḥ roḥ pūrvaḥ, yasya anunāsikaḥ 4 8, 3, 7 | tu kasya āgamo bhavati ? roḥ pūrvasya+eva+iti vartate, 5 8, 3, 12| sambandhāvr̥ttyā gatasya roḥ atra anabhisambandhaḥ /~ 6 8, 3, 16| roḥ supi || PS_8,3.16 ||~ _____ 7 8, 3, 17| pūrvasya avarṇapūrvasya ca roḥ rephasya yakārādeśo bhavati 8 8, 3, 17| bhūt ity aśgrahaṇam /~roḥ ity eva, prātaratra /~punaratra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 8, 3, 38| kalpam, punaḥ kalpam iti /~roḥ kāmye niyamārtham /~ror


IntraText® (V89) Copyright 1996-2007 EuloTech SRL