Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
roditi 4
roga 4
rogac 1
rogah 9
rogakhyayam 1
rogasya 2
rogatapayoh 1
Frequency    [«  »]
9 rajani
9 ri
9 ro
9 rogah
9 roh
9 rrsih
9 sad
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

rogah

  Ps, chap., par.
1 2, 3, 54 | bhavati /~caurasya rujati rogaḥ /~caurasyāmayatyāmayaḥ /~ 2 2, 3, 54 | śeṣe ity eva, cauraṃ rujati rogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 3, 16 | sau pādaḥ /~rujaty asau rogaḥ /~viśaty asau veśaḥ /~spr̥śa 4 4, 3, 13 | r̥tvaṇo 'pavādaḥ /~śāradiko rogaḥ /~śāradikaḥ ātapaḥ /~śārado 5 4, 3, 13 | śāradikaḥ ātapaḥ /~śārado rogaḥ /~śāradaḥ ātapaḥ /~rogātapayoḥ 6 5, 1, 84 | samuccayaḥ kriyate /~ṣaṇmāsiko rogaḥ, ṣāṇmāsyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 5, 2, 128| dvandvaḥ samāsaḥ /~upatāpo rogaḥ /~garhyaṃ nindyam /~tadviṣayebhyaḥ 8 7, 3, 61 | sminn iti nyubjaḥ upatāpaḥ, rogaḥ /~tathaiva ghañi kutvābhāvo 9 8, 4, 61 | vaktavyam /~utkandako nāma rogaḥ /~kandater dhātvantarasya+


IntraText® (V89) Copyright 1996-2007 EuloTech SRL