Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rhil 6 rhilau 2 rhyate 1 ri 9 ridam 1 ridantasya 1 rigagamah 4 | Frequency [« »] 9 pum 9 rai 9 rajani 9 ri 9 ro 9 rogah 9 roh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ri |
Ps, chap., par.
1 7, 3, 36| arti-hvī-vlī-rī-knūyī-kṣmāyy-ātāṃ pug ṇau || 2 7, 3, 36| iti vartate /~arti hrī vlī rī knūyī kṣmāyī ity eteṣām 3 7, 3, 36| hrepayati /~vlī - vlepayati /~rī - repayati /~knūyī - knopayati /~ 4 7, 3, 36| dvayor api dhātvor grahaṇam /~rī ity api rī gatireṣaṇayoḥ, 5 7, 3, 36| dhātvor grahaṇam /~rī ity api rī gatireṣaṇayoḥ, rīṅ śravaṇe 6 7, 4, 51| ri ca || PS_7,4.51 ||~ _____ 7 8, 2, 37| 8,2.75) iti rutvam, ro ri (*8,3.14) iti pūrvarephasya 8 8, 2, 78| iha kasmān na bhavati, rī gatau riryatuḥ, riryuḥ, 9 8, 3, 14| ro ri || PS_8,3.14 ||~ _____START