Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rajanapitah 3 rajanau 5 rajanauh 1 rajani 9 rajanivate 1 rajann 1 rajano 1 | Frequency [« »] 9 prrthivi 9 pum 9 rai 9 rajani 9 ri 9 ro 9 rogah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rajani |
Ps, chap., par.
1 3, 2, 95 | rājani yudhikr̥ñaḥ || PS_3,2.95 ||~ _____ 2 4, 1, 169| sālveyaḥ /~gāndhāraḥ /~tasya rājani ity eva, sālveyo rājā /~ 3 4, 1, 170| kāliṅgaḥ /~sauramasaḥ /~tasya rājani ity eva, āṅgo rājā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 1, 171| anyasmāt pāṇḍava eva /~tasya rājani ity eva, āmbaṣṭhyo rājā /~ 5 4, 1, 172| naiṣadhyaḥ /~naipathyaḥ /~tasya rājani ity eva, kauravyo rājā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 1, 173| kālakūṭiḥ /~āśmakiḥ /~tasya rājani ity eva, audumbarī rājā /~ 7 4, 1, 175| śakaḥ /~yavanaḥ /~tasya rājani ity eva, kambojo rājā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 6, 4, 8 | sarvanāmasthāne iti kim ? rājani /~sāmani /~asambuddhau iti 9 6, 4, 136| akāralopo bhavati /~rājñi, rājani /~sāmni, sāmani /~sāmnī,