Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prayojyah 1 prayokta 4 prayoktavyah 5 prayoktavyam 9 prayoktavyau 1 prayoktavye 1 prayoktrrdharmah 2 | Frequency [« »] 9 pratisidyate 9 pratyavasana 9 prayogah 9 prayoktavyam 9 prrthivi 9 pum 9 rai | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prayoktavyam |
Ps, chap., par.
1 2, 2, 30| sañjñakaṃ samāse pūrvaṃ prayoktavyam /~pūrvavacanaṃ paraprayoganivr̥tty- 2 2, 2, 31| ādiṣu upasarjanaṃ param prayoktavyam /~na kevalam upasarjanasya, 3 2, 2, 32| dvandve samāse ghyantaṃ pūrvaṃ prayoktavyam /~paṭuguptau /~mr̥duguptau /~ 4 2, 2, 33| śabdarūpaṃ dvandve samāse pūrvaṃ prayoktavyam /~uṣṭrakharam /~uṣtraśaśakam /~ 5 2, 2, 34| śabdarūpaṃ dvandve samāse pūrvaṃ prayoktavyam /~plakṣaś ca nyagrodhś ca 6 2, 2, 35| bahuvrīhi-samāse pūrvaṃ prayoktavyam /~kṇṭhekālaḥ /~urasilomā /~ 7 2, 2, 36| ca bhuvrīhi-samāse pūrvaṃ prayoktavyam /~kr̥takaṭaḥ /~bhikṣitabhikṣiḥ /~ 8 2, 2, 37| ādiṣu niṣṭhāntaṃ pūrvaṃ vā prayoktavyam /~agnyāhitaḥ /~āhitāgniḥ /~ 9 4, 4, 20| bhavati, viṣayāntare na prayoktavyam iti /~bhāva-pratyayāntādim