Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prayojyah 1
prayokta 4
prayoktavyah 5
prayoktavyam 9
prayoktavyau 1
prayoktavye 1
prayoktrrdharmah 2
Frequency    [«  »]
9 pratisidyate
9 pratyavasana
9 prayogah
9 prayoktavyam
9 prrthivi
9 pum
9 rai
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

prayoktavyam

  Ps, chap., par.
1 2, 2, 30| sañjñakaṃ samāse pūrvaṃ prayoktavyam /~pūrvavacanaṃ paraprayoganivr̥tty- 2 2, 2, 31| ādiṣu upasarjanaṃ param prayoktavyam /~na kevalam upasarjanasya, 3 2, 2, 32| dvandve samāse ghyantaṃ pūrvaṃ prayoktavyam /~paṭuguptau /~mr̥duguptau /~ 4 2, 2, 33| śabdarūpaṃ dvandve samāse pūrvaṃ prayoktavyam /~uṣṭrakharam /~uṣtraśaśakam /~ 5 2, 2, 34| śabdarūpaṃ dvandve samāse pūrvaṃ prayoktavyam /~plakṣaś ca nyagrodhś ca 6 2, 2, 35| bahuvrīhi-samāse pūrvaṃ prayoktavyam /~kṇṭhekālaḥ /~urasilomā /~ 7 2, 2, 36| ca bhuvrīhi-samāse pūrvaṃ prayoktavyam /~kr̥takaṭaḥ /~bhikṣitabhikṣiḥ /~ 8 2, 2, 37| ādiṣu niṣṭhāntaṃ pūrvaṃ prayoktavyam /~agnyāhitaḥ /~āhitāgniḥ /~ 9 4, 4, 20| bhavati, viṣayāntare na prayoktavyam iti /~bhāva-pratyayāntādim


IntraText® (V89) Copyright 1996-2007 EuloTech SRL