Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prayogabhavat 1
prayogadarsanartham 1
prayogadarsanat 1
prayogah 9
prayogam 3
prayogamanyayyam 1
prayogapeksam 1
Frequency    [«  »]
9 pratisiddhe
9 pratisidyate
9 pratyavasana
9 prayogah
9 prayoktavyam
9 prrthivi
9 pum
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

prayogah

  Ps, chap., par.
1 1, 2, 34 | nukaraṇa-mantra upāṃśu-prayogaḥ /~anyūṅkhā-iti kim ? nyūṅkhā 2 1, 4, 70 | bhavati /~upadeśaḥ parārthaḥ prayogaḥ /~svayam eva tu yadā buddhyā 3 2, 3, 26 | START JKv_2,3.26:~ hetoḥ prayogaḥ hetuprayogaḥ /~hetu-śabdasya 4 3, 2, 162| bhidicchidyoḥ karmakartari prayogaḥ /~vyadheḥ samprasāraṇaṃ 5 3, 3, 154| viśeṣaṇam /~siddhaś ce dalamo 'prayogaḥ /~kva ca asau siddhaḥ ? 6 3, 3, 175| śabdo vidyate, tasya ayaṃ prayogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 1, 160| rathādyupakaraṇe ca yugaśabdasya prayogaḥ anyatra hi yogaḥ eva bhavati /~ 8 7, 2, 23 | anityaḥ iti /~tena ayam api prayogaḥ upapanno bhavati, mahīpālavacaḥ 9 8, 3, 87 | prāduḥśabdasya ca kr̥bhvastiṣv eva prayogaḥ iti anyatrāprasaṅgaḥ ? tathāpi


IntraText® (V89) Copyright 1996-2007 EuloTech SRL