Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prayogabhavat 1 prayogadarsanartham 1 prayogadarsanat 1 prayogah 9 prayogam 3 prayogamanyayyam 1 prayogapeksam 1 | Frequency [« »] 9 pratisiddhe 9 pratisidyate 9 pratyavasana 9 prayogah 9 prayoktavyam 9 prrthivi 9 pum | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prayogah |
Ps, chap., par.
1 1, 2, 34 | nukaraṇa-mantra upāṃśu-prayogaḥ /~anyūṅkhā-iti kim ? nyūṅkhā 2 1, 4, 70 | bhavati /~upadeśaḥ parārthaḥ prayogaḥ /~svayam eva tu yadā buddhyā 3 2, 3, 26 | START JKv_2,3.26:~ hetoḥ prayogaḥ hetuprayogaḥ /~hetu-śabdasya 4 3, 2, 162| bhidicchidyoḥ karmakartari prayogaḥ /~vyadheḥ samprasāraṇaṃ 5 3, 3, 154| viśeṣaṇam /~siddhaś ce dalamo 'prayogaḥ /~kva ca asau siddhaḥ ? 6 3, 3, 175| śabdo vidyate, tasya ayaṃ prayogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 1, 160| rathādyupakaraṇe ca yugaśabdasya prayogaḥ anyatra hi yogaḥ eva bhavati /~ 8 7, 2, 23 | anityaḥ iti /~tena ayam api prayogaḥ upapanno bhavati, mahīpālavacaḥ 9 8, 3, 87 | prāduḥśabdasya ca kr̥bhvastiṣv eva prayogaḥ iti anyatrāprasaṅgaḥ ? tathāpi