Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prasangavijñanad 2 prasangavijñanam 1 prasangavijñanat 2 prasange 9 prasango 1 prasangyah 3 prasanna 1 | Frequency [« »] 9 phalani 9 pitrr 9 prapañcah 9 prasange 9 prasne 9 pratisiddhe 9 pratisidyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prasange |
Ps, chap., par.
1 1, 1, 3 | sthāni-niyama-arthā /~aniyama-prasaṅge niyamo vidhīyate /~vr̥ddhi- 2 1, 1, 45 | prastaritavyam iti darbhāṇāṃ prasaṅge iti gamyate /~evam iha api 3 1, 1, 45 | evam iha api asteḥ sthāne prasaṅge bhūr bhavati /~bhavitā /~ 4 1, 1, 45 | bhavitum /~bhavitavyam /~bruvaḥ prasaṅge vacirbhavati /~vaktā /~vaktum /~ 5 1, 1, 45 | vaktā /~vaktum /~vaktavyam /~prasaṅge sambandhasya nimitta-bhūte 6 2, 2, 18 | iva /~vastre iva /~prādi-prasaṅge karmapravacanīyānāṃ pratiṣedho 7 3, 1, 3 | aniyatasvara-pratyaya-prasaṅge 'nekākṣu ca pratyayeṣu deśasya 8 4, 1, 85 | gavyam /~ajādi-pratyaya-prasaṅge iti kim ? gobhyo hetubhya 9 4, 3, 160| payasyam /~sarvatra gorajādi-prasaṅge yad asty eva, mayḍviṣaye