Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pitrartham 1 pitriyate 1 pitriyati 1 pitrr 9 pitrrbhoginah 1 pitrrbhyah 1 pitrrbhyam 1 | Frequency [« »] 9 patih 9 patu 9 phalani 9 pitrr 9 prapañcah 9 prasange 9 prasne | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pitrr |
Ps, chap., par.
1 1, 2, 70 | ekavat iti /~mātrā sahavacane pitr̥-śabdaḥ śiṣyate 'nyatarasyām /~ 2 3, 2, 65 | pratyayo bhavati /~kavyavāhanaḥ pitr̥̄ṇām /~purīṣavāhaṇaḥ /~purīṣyavāhanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 4, 1, 134| START JKv_4,1.134:~ pitr̥-ṣvasuḥ ity etad apekṣate /~ 4 4, 3, 79 | START JKv_4,3.79:~ pitr̥-śabdād yat pratyayo bhavati, 5 6, 1, 210| juṣṭaṃ devānām /~arpitaṃ pitr̥̄ṇām /~pūrveṇa atra vikalpaḥ 6 6, 2, 11 | pitr̥sadr̥śaḥ /~mātr̥sadr̥śaḥ /~pitr̥-mātr̥-śabdāv uṇādiṣv antodāttau 7 7, 1, 100| viśīrṇam /~dhātoḥ iti kim ? pitr̥̄ṇām /~mātr̥̄ṇām /~lākṣaṇikasya 8 8, 3, 84 | START JKv_8,3.84:~ mātr̥ pitr̥ ity etābhyām uttarasya svasr̥sakārasya 9 8, 4, 1 | catasr̥ṇām /~mātr̥̄ṇām /~pitr̥̄ṇām /~raśrutisāmānyanirdeśāt