Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] patryah 1 patta 1 pattiganaka 1 patu 9 patubharyah 1 patubhavati 1 patudesiyah 1 | Frequency [« »] 9 parimane 9 pathin 9 patih 9 patu 9 phalani 9 pitrr 9 prapañcah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances patu |
Ps, chap., par.
1 1, 1, 45 | śabda-siddhy-arthaṃ sā naḥ pātu śarāvatī //~iti śrījayādityaviracitāyāṃ 2 2, 1, 40 | antaḥśabdastvarādhikaranapradhāna eva paṭhyate /~adhi /~paṭu /~paṇḍita /~capala /~nipuṇa /~ 3 2, 1, 59 | brāhmaṇa /~kṣatriya /~paṭu /~paṇḍita /~kuśala /~capala /~ 4 2, 1, 70 | abhirūpaka /~paṇḍita /~paṭu /~mr̥du /~kuśala /~capala /~ 5 5, 1, 122| pr̥thu /~mr̥du /~mahat /~paṭu /~tanu /~lghu /~bahu /~sādhu /~ 6 5, 3, 57 | īyasun khalv api - dvāvimau paṭū, ayam anayor atiśayena paṭuḥ 7 6, 2, 24 | vicitra /~vyakta /~sampanna /~paṭu /~paṇḍita /~kuśala /~capala /~ 8 6, 4, 155| bhavati iṣṭhemeyassu parataḥ /~paṭu - paṭiṣṭhaḥ /~paṭimā /~paṭīyān /~ 9 8, 3, 52 | na ca bhavati /~pariṣadaḥ pātu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~