Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nupasargam 1 nupasargasya 2 nupasargat 1 nupasarge 9 nupasargebhyo 1 nupasarjanat 1 nupatyayah 1 | Frequency [« »] 9 niyamyate 9 niyuktah 9 nta 9 nupasarge 9 paniniyah 9 parimane 9 pathin | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nupasarge |
Ps, chap., par.
1 3, 1, 94 | 2.1) ity utsargaḥ, āto 'nupasarge kaḥ (*3,2.3) ity apavādaḥ, 2 3, 1, 107| dhātoḥ subante upapade 'nupasarge bhāve kyap pratyayo bhavati /~ 3 3, 1, 108| dhātoḥ subanta upapade 'nupasarge bhāve kyap pratyayo bhavati, 4 3, 2, 3 | āto 'nupasarge kaḥ || PS_3,2.3 ||~ _____ 5 3, 2, 8 | dhātoḥ karmaṇy-upapade 'nupasarge ṭak pratyayo bhavati /~kasya 6 3, 3, 24 | śri-ṇī-bhuvo 'nupasarge || PS_3,3.24 ||~ _____START 7 3, 3, 67 | mado 'nupasarge || PS_3,3.67 ||~ _____START 8 6, 2, 47 | yojanātītaḥ /~dvitīyā 'nupasarge iti vaktavyam /~iha mā bhūt, 9 7, 3, 44 | kāyati iti narikā /~āto 'nupasarge kaḥ (*3,2.3) iti kaḥ pratyayaḥ /~