Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] taurayanikah 1 taurayaniko 1 tausayanah 1 tava 16 tavacchah 1 tavad 7 tavadadhite 1 | Frequency [« »] 16 sutra 16 t 16 tata 16 tava 16 thali 16 than 16 tuk | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tava |
Ps, chap., par.
1 3, 3, 38 | nupātyayaḥ, paripāṭī /~tava paryāyaḥ /~mama paryāyaḥ /~ 2 3, 3, 39 | bhavati paryāye gamyamāne /~tava viśāyaḥ /~mama viśāyaḥ /~ 3 3, 3, 39 | viśāyaḥ /~mama viśāyaḥ /~tava rājopaśāyaḥ /~tava rājānam 4 3, 3, 39 | viśāyaḥ /~tava rājopaśāyaḥ /~tava rājānam upaśayituṃ paryāyaḥ 5 6, 1, 211| parataḥ ādiḥ udātto bhavati /~tava svam /~mama svam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 7, 1, 27 | ity ayam ādeśo bhavati /~tava svam /~mama svam /~śitkaraṇaṃ 7 7, 2, 90 | mat /~yuṣmat /~asmat /~tava /~mama /~yuṣmākam /~kasmākam /~ 8 7, 2, 96 | tava-mamau ṅasi || PS_7,2.96 ||~ _____ 9 7, 2, 96 | yuṣmadasmadoḥ maparyantasya tava mama ity etāv ādeśau bhavato 10 7, 2, 96 | ādeśau bhavato ṅasi parataḥ /~tava /~mama /~paramatava /~paramamama /~ 11 7, 2, 98 | madyate /~uttarapade - tava putraḥ tvatputraḥ /~matputraḥ /~ 12 7, 2, 98 | tvaddhitam /~maddhitam /~tava putraḥ tvatputraḥ /~matputraḥ /~ 13 8, 1, 19 | hara anena, odanaṃ paca tava bhaviṣyati, odanaṃ paca 14 8, 1, 72 | nighāto na bhavati /~devadatta tava grāmaḥ svam, devadatta mama 15 8, 3, 101| yuṣmadādeśāḥ tvam, tvām, te, tava /~agniṣṭvaṃ nāmāsīt /~tvā - 16 8, 3, 101| agniṣṭe viśvamānaya /~tava - apsvagne sadhiṣṭava /~