Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nrrtis 1 nrrttam 1 nsinasoh 1 nta 9 ntadesena 1 ntadeso 1 ntagrahanam 1 | Frequency [« »] 9 nivase 9 niyamyate 9 niyuktah 9 nta 9 nupasarge 9 paniniyah 9 parimane | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nta |
Ps, chap., par.
1 5, 1, 131| tadantavidhiḥ iti /~asmin vyākhyāne 'nta-grahaṇam atiricyate /~laghupurvādikaḥ 2 5, 2, 46 | triṃśaṃ śatam /~śad-grahane 'nta-grahanaṃ pratyaya-grahaṇe 3 6, 1, 159| karṣa-ātvato ghaño 'nta udāttaḥ || PS_6,1.159 ||~ _____ 4 6, 1, 163| START JKv_6,1.163:~ cito 'nta udātto bhavati /~bhañja- 5 6, 1, 165| eva /~taddhitasya kito 'nta udātto bhavati /~naḍādibhyaḥ 6 6, 1, 166| tisr̥bhya uttarasya jaso 'nta udātto bhavati /~tisrastiṣṭhanti /~ 7 6, 1, 167| 167:~ caturaḥ śasi parato 'nta udātto bhavati /~caturaḥ 8 6, 1, 203| kvacit karṣātvato ghaño 'nta udāttaḥ (*6,1.159) iti /~ 9 6, 1, 216| pakṣe karṣātvato ghaño 'nta udāttaḥ (*6,1.159) ity udāttatvam