Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] niyojyau 1 niyoktum 1 niyukta 1 niyuktah 9 niyuktam 8 niyuktavacini 1 niyukte 2 | Frequency [« »] 9 nivartate 9 nivase 9 niyamyate 9 niyuktah 9 nta 9 nupasarge 9 paniniyah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances niyuktah |
Ps, chap., par.
1 4, 4, 69| tatra niyuktaḥ || PS_4,4.69 ||~ _____START 2 4, 4, 69| ṭhak pratyayo bhavati /~niyuktaḥ ādhikr̥to vyāpāritaḥ ity 3 4, 4, 69| ity arthaḥ /~śulkaśālāyāṃ niyuktaḥ śaulkaśālikaḥ /~ākarikaḥ /~ 4 4, 4, 70| ṭhan pratyayo bhavati tatra niyuktaḥ ity etasmin viṣaye /~ṭhako ' 5 4, 4, 70| ṭhako 'pavādaḥ /~devāgāre niyuktaḥ devāgārikaḥ /~koṣṭhāgārikaḥ /~ 6 6, 2, 10| dauvārikaśabdo 'pi dvāri niyuktaḥ iti ṭhaki satyantodāttaḥ 7 6, 2, 75| kartavye tatparo na bhavati iti niyuktaḥ ity anena sidhyati /~niyuktaḥ 8 6, 2, 75| niyuktaḥ ity anena sidhyati /~niyuktaḥ iti kim ? kāṇḍalāvaḥ /~śaralāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 7, 3, 4 | aijāgamau bhavataḥ /~dvāre niyuktaḥ dauvārikaḥ /~dvārapālasya