Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] niyamena 4 niyamo 17 niyamya 1 niyamyate 9 niyanam 1 niyanor 1 niyata 4 | Frequency [« »] 9 nityartham 9 nivartate 9 nivase 9 niyamyate 9 niyuktah 9 nta 9 nupasarge | Jayaditya & Vamana Kasikavrtti IntraText - Concordances niyamyate |
Ps, chap., par.
1 1, 4, 107| JKv_1,4.107:~ uttamapuruṣo niyamyate /~asmady-upapade samānābhidheye 2 2, 3, 66 | pūrvaṇa ṣaṣṭhī prāptā niyamyate /~ubhayaprāptau iti bahuvrīhiḥ /~ 3 4, 1, 93 | eva bhavati iti pratyayo niyamyate /~athavā gotrāpatye vivakṣite 4 4, 1, 93 | utpādayati iti prakr̥tir niyamyate /~gārgyaḥ /~nāḍāyanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 5, 2, 131| prātipadikebhyaḥ iniḥ pratyayo niyamyate matvarthe /~suhī /~duḥkhī /~ 6 5, 2, 132| prātipadikāt iniḥ pratyayo niyamyate /~brahmaṇānāṃ dharmo brāhmaṇadharmaḥ, 7 5, 2, 133| hastaśabdāt iniḥ pratyayo niyamyate matvarthe, samudāyena cej 8 6, 2, 80 | ādyudāttaṃ bhavati /~upamānaṃ niyamyate /~uṣṭrakrośī /~dhvāṅkṣarāvī /~ 9 7, 2, 67 | pratiṣedhābhāvāc ca ya iṭ prasaktaḥ sa niyamyate /~ādgrahaṇam anekājgrahaṇārtham /~