Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nivasanti 3
nivasanty 2
nivasapratyasatteh 1
nivase 9
nivasi 1
nivaso 6
nivata 1
Frequency    [«  »]
9 nirdesa
9 nityartham
9 nivartate
9 nivase
9 niyamyate
9 niyuktah
9 nta
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nivase

  Ps, chap., par.
1 3, 1, 5 | gopane, tija niśāne, kita nivāse etebhyo dhātubhyaḥ san pratyayo 2 3, 1, 129| yathā-saṅkhyaṃ māne haviṣi nivāse sāmidhenyāṃ ca abhidheyāyām /~ 3 3, 2, 145| pravāsī /~vasaḥ iti vasa nivāse ity asya grahaṇaṃ nācchādana- 4 3, 3, 41 | ādeś ca kakāra ādeśaḥ /~nivāse tāvat - cikhallinikāyaḥ /~ 5 6, 1, 201| kṣayo nivāse || PS_6,1.201 ||~ _____ 6 6, 1, 201| JKv_6,1.201:~ kṣayaśado nivāse 'bhidheye ādyudātto bhavati /~ 7 6, 1, 201| kṣaye jāgr̥hi prapśyan /~nivāse iti kim ? kṣayo vartate 8 6, 2, 144| prakṣayaḥ /~prajayaḥ /~kṣayo nivāse (*6,1.201) jayaḥ karaṇam (* 9 7, 2, 10 | vasitā vastrāṇām /~vasa nivāse ity asya yajāditvāt saṃprasāraṇaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL