Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nivapi 1 nivara 2 nivartante 1 nivartate 9 nivartayate 1 nivartayati 4 nivarteta 1 | Frequency [« »] 9 nimittat 9 nirdesa 9 nityartham 9 nivartate 9 nivase 9 niyamyate 9 niyuktah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nivartate |
Ps, chap., par.
1 1, 2, 65| sahavacane śiṣyate yuvā nivartate /~vr̥ddha-śabdaḥ pūrvācārya- 2 1, 2, 65| tato vr̥ddhiḥ śiṣyate, yuvā nivartate /~samānāyāmākr̥tau vr̥ddha- 3 1, 2, 67| sahavacane pumān śiṣyate strī nivartate /~strīpuṃsalakṣaṇaścedeva 4 1, 3, 85| yāvad bhuktam uparamate /~nivartate ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 2, 66| upādhyāntarayogo vakyaṃ ca nivartate /~ [#380]~ kaṭhena proktam 6 5, 2, 92| vyādhir ucyate /~nāmr̥tasya nivartate ity arthaḥ /~atha vā kṣetriyaṃ 7 5, 3, 30| 49) iti stripratyayo 'pi nivartate /~prāg vasati /~prāg āgataḥ /~ 8 7, 1, 33| sa sthānyantarbhūtatvāt nivartate /~dīrghoccāraṇaṃ savarṇadirghārtham /~ 9 7, 4, 88| asiddhatvāt iha labhutvaṃ na nivartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#