Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nivapi 1
nivara 2
nivartante 1
nivartate 9
nivartayate 1
nivartayati 4
nivarteta 1
Frequency    [«  »]
9 nimittat
9 nirdesa
9 nityartham
9 nivartate
9 nivase
9 niyamyate
9 niyuktah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nivartate

  Ps, chap., par.
1 1, 2, 65| sahavacane śiṣyate yuvā nivartate /~vr̥ddha-śabdaḥ pūrvācārya- 2 1, 2, 65| tato vr̥ddhiḥ śiṣyate, yuvā nivartate /~samānāyāmākr̥tau vr̥ddha- 3 1, 2, 67| sahavacane pumān śiṣyate strī nivartate /~strīpuṃsalakṣaṇaścedeva 4 1, 3, 85| yāvad bhuktam uparamate /~nivartate ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 2, 66| upādhyāntarayogo vakyaṃ ca nivartate /~ [#380]~ kaṭhena proktam 6 5, 2, 92| vyādhir ucyate /~nāmr̥tasya nivartate ity arthaḥ /~atha kṣetriyaṃ 7 5, 3, 30| 49) iti stripratyayo 'pi nivartate /~prāg vasati /~prāg āgataḥ /~ 8 7, 1, 33| sa sthānyantarbhūtatvāt nivartate /~dīrghoccāraṇaṃ savarṇadirghārtham /~ 9 7, 4, 88| asiddhatvāt iha labhutvaṃ na nivartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#


IntraText® (V89) Copyright 1996-2007 EuloTech SRL