Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nirbhastraka 1 nirbhastrika 1 nirdattam 1 nirdesa 9 nirdesad 22 nirdesah 47 nirdesamatram 1 | Frequency [« »] 9 nalopasya 9 nan 9 nimittat 9 nirdesa 9 nityartham 9 nivartate 9 nivase | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nirdesa |
Ps, chap., par.
1 1, 1, 44 | bhavati /~iti-karaṇo 'rtha-nirdeśa-arthaḥ /~vibhāṣā-pradeśeṣu 2 1, 1, 45 | tasmāt iti pañcamy-artha-nirdeśa uttarasya-iva kāryaṃ bhavati, 3 1, 4, 13 | kāpaṭavaḥ /~yasmāt iti sañjñi-nirdeśa-artham, tad-ādi iti sambandhāt /~ 4 2, 4, 7 | nadī deśaḥ ity asamāsa-nirdeśa eva ayam /~uddhyaś ca irāvatī 5 3, 1, 92 | grahaṇaṃ sūtreṣu saptamī-nirdeśa-pratipatty-artham /~itarathā 6 3, 3, 108| paṭhatiḥ /~varṇāt kāraḥ /~nirdeśa iti prakr̥tam /~akāraḥ /~ 7 4, 1, 165| idaṃ tu sañjñinaḥ /~tarab-nirdeśa ubhayotkarṣārthaḥ /~sthānena 8 5, 1, 104| arthaḥ /~samarthavibhakti-nirdeśa uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 8, 2, 18 | 1,3.93) ity evam ādayo nirdeśā upapadyante /~kalptā /~kalptārau /~