Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nirbhastraka 1
nirbhastrika 1
nirdattam 1
nirdesa 9
nirdesad 22
nirdesah 47
nirdesamatram 1
Frequency    [«  »]
9 nalopasya
9 nan
9 nimittat
9 nirdesa
9 nityartham
9 nivartate
9 nivase
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nirdesa

  Ps, chap., par.
1 1, 1, 44 | bhavati /~iti-karaṇo 'rtha-nirdeśa-arthaḥ /~vibhāṣā-pradeśeṣu 2 1, 1, 45 | tasmāt iti pañcamy-artha-nirdeśa uttarasya-iva kāryaṃ bhavati, 3 1, 4, 13 | kāpaṭavaḥ /~yasmāt iti sañjñi-nirdeśa-artham, tad-ādi iti sambandhāt /~ 4 2, 4, 7 | nadī deśaḥ ity asamāsa-nirdeśa eva ayam /~uddhyaś ca irāvatī 5 3, 1, 92 | grahaṇaṃ sūtreṣu saptamī-nirdeśa-pratipatty-artham /~itarathā 6 3, 3, 108| paṭhatiḥ /~varṇāt kāraḥ /~nirdeśa iti prakr̥tam /~akāraḥ /~ 7 4, 1, 165| idaṃ tu sañjñinaḥ /~tarab-nirdeśa ubhayotkarṣārthaḥ /~sthānena 8 5, 1, 104| arthaḥ /~samarthavibhakti-nirdeśa uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 8, 2, 18 | 1,3.93) ity evam ādayo nirdeśā upapadyante /~kalptā /~kalptārau /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL