Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nalopapratisedhavacanat 1 nalopapratisedho 2 nalopas 6 nalopasya 9 nalopavarjam 1 nalopavisaye 1 nalope 2 | Frequency [« »] 9 mulam 9 murdhanyah 9 nadyam 9 nalopasya 9 nan 9 nimittat 9 nirdesa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nalopasya |
Ps, chap., par.
1 6, 1, 220| rājavatī /~svaravidhau nalopasya asiddhatvān na ayam avatīśabdaḥ /~ 2 6, 4, 120| vaktavyam /~debhatuḥ /~debhuḥ /~nalopasya asiddhatvān na prāpnoti /~ 3 8, 2, 2 | rājabhiḥ, takṣabhiḥ ity atra nalopasya asiddhatvāt ato bhisa ais (* 4 8, 2, 2 | svaravidhau - rājavatī ity atra nalopasya asiddhatvāt anto 'vatyāḥ (* 5 8, 2, 2 | pañcārmam, daśārmam, ity atra nalopasya asiddhatvāt arme cāvarṇaṃ 6 8, 2, 2 | bhavati /~pañcadaṇḍī ity atra nalopasya asiddhatvād igante dvigau 7 8, 2, 2 | brāhmaṇyaḥ, daśa brāhmaṇyaḥ iti nalopasya asiddhatvāt ṣṇāntā ṣaṭ (* 8 8, 2, 2 | vr̥trahabhyām, vr̥trahabhiḥ iti nalopasya asiddhatvāt hrasvasya piti 9 8, 2, 2 | tadvighātasya iti tukaṃ prati nalopasya animittatvāt, bahiraṅgalakṣaṇena