Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nadyah 10 nadyaih 1 nadyajadi 2 nadyam 9 nadyamnibhyah 1 nadyantad 1 nadyantam 1 | Frequency [« »] 9 matrr 9 mulam 9 murdhanyah 9 nadyam 9 nalopasya 9 nan 9 nimittat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nadyam |
Ps, chap., par.
1 4, 2, 71 | karkaṭelu - kārkaṭelavam /~nadyāṃ tu paratvān matub bhavati /~ 2 4, 2, 77 | vārṇavam /~aṇgrahaṇaṃ nadyāṃ matupo bādhana-artham /~ 3 4, 2, 85 | nadyāṃ matup || PS_4,2.85 ||~ _____ 4 4, 2, 85 | START JKv_4,2.85:~ nadyām abhidheyāyāṃ matup pratyayo 5 6, 3, 9 | kūpepiśācakāḥ /~haladantād iti kim ? nadyāṃ kukkuṭikā nadīkukkuṭikā /~ 6 6, 3, 10 | avikaṭoraṇaḥ /~haladantād ity eva, nadyāṃ dohanī nadīdohanī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 3, 119| puṣkarāvatī /~amarāvatī /~nadyāṃ matup (*4,2.85) iti matuppratyayaḥ /~ 8 8, 3, 89 | niṣṇāto rajjuvartate /~nadyāṃ snāti iti nadīṣṇaḥ /~supi 9 8, 3, 89 | kauśale iti kim ? nisnātaḥ /~nadyāṃ snātaḥ nadīsnātaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~