Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] masavarah 1 masavikalam 2 mase 9 masena 9 masenavarah 1 masesu 2 masesvasvam 1 | Frequency [« »] 9 mantra 9 manyase 9 mase 9 masena 9 mat 9 matrr 9 mulam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances masena |
Ps, chap., par.
1 1, 1, 30| pratiṣedho yathā syāt /~māsena pūrvāya /~pūrva-sadr̥śa- 2 2, 1, 31| vā draṣṭavyā /~pūrva -- māsena pūrvaḥ māsapūrvaḥ /~saṃvatsarapūrvaḥ /~ 3 2, 3, 6 | tr̥tīyā vibhaktir bhavati /~masena anuvāko 'dhītaḥ /~saṃvatsareṇa 4 5, 1, 79| START JKv_5,1.79:~ māsena nirvr̥ttam māsikam /~ārdhamāsikam /~ 5 5, 1, 93| ṭhañ pratyayo bhavati /~māsena parijayyaḥ, śakyate jetuṃ, 6 5, 1, 93| vyādhiḥ /~sāṃvatsarikaḥ /~māsena labhyaḥ māsikaḥ paṭaḥ /~ 7 5, 1, 93| labhyaḥ māsikaḥ paṭaḥ /~māsena kāryam māsikaṃ cāndrāyaṇam /~ 8 5, 1, 93| kāryam māsikaṃ cāndrāyaṇam /~māsena sukaraḥ māsikaḥ prāsādaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 8, 1, 29| kartā /~śvaḥ kartārau /~māsena kartāraḥ /~tāseḥ parasya