Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] manthisu 1 mantho 1 mantih 1 mantra 9 mantrabhasayor 1 mantrabrahmanam 1 mantrad 1 | Frequency [« »] 9 manah 9 manda 9 mantha 9 mantra 9 manyase 9 mase 9 masena | Jayaditya & Vamana Kasikavrtti IntraText - Concordances mantra |
Ps, chap., par.
1 1, 2, 34 | vihaveṣv astu /~japo 'nukaraṇa-mantra upāṃśu-prayogaḥ /~anyūṅkhā- 2 1, 3, 25 | upān mantra-karaṇe || PS_1,3.25 ||~ _____ 3 2, 4, 80 | START JKv_2,4.80:~ mantra-viṣaye ghasa hvara naśa 4 2, 4, 80 | brāhmane prayogo 'yam /~mantra-grahaṇaṃ tu chandasa upalakṣaṇa- 5 3, 1, 35 | pratyayo bhavati liṭi parato 'mantra-viṣaye /~kāsāñ-cakre /~pratyayāntebhyaḥ -- 6 3, 1, 134| uddasa /~udbhāsa /~sthā /~mantra /~sammarda /~grāhī /~utsāhī /~ 7 3, 2, 23 | kalaha-gāthā-vaira-cāṭu-sūtra-mantra-padeṣu || PS_3,2.23 ||~ _____ 8 3, 2, 89 | su-karma-pāpa-mantra-puṇyeṣu kr̥ñaḥ || PS_3,2. 9 4, 4, 125| tadvān āsām upadhāno mantra iti iṣṭakāsu luk ca matoḥ ||