Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] lotah 7 lotau 4 loti 5 loto 9 lotparasya 1 lpa 1 lpactarasya 1 | Frequency [« »] 9 lavanam 9 litah 9 loke 9 loto 9 lyuto 9 mahat 9 manah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances loto |
Ps, chap., par.
1 3, 1, 41 | ām pratyayaḥ, guṇābhāvaḥ, loṭo luk, kr̥ñaś ca loṭparasya 2 3, 4, 2 | kriyāsam-abhihāre loṭ loṭo hi-svau vā ca ta-dhvamoḥ || 3 3, 4, 2 | sarvalakārāṇām apavādaḥ tasya ca loṭo hi sva ity etāv ādeśau bhavataḥ /~ 4 3, 4, 2 | samabhihāre loḍ bhavati, tato loṭo hisvau /~loṭ ity eva, loḍ- 5 3, 4, 3 | pratyayo bhavati, tasya loṭo hi-svau ādeśau bhavataḥ /~ 6 3, 4, 85 | loṭo laṅvat || PS_3,4.85 ||~ _____ 7 3, 4, 85 | 3,4.85:~ atideśo 'yam /~loṭo laṅvat kāryaṃ bhavati /~ 8 3, 4, 111| bhāvena yas tasya mā bhūt, loṭo laṅvat (*3,4.85) iti /~yāntu /~ 9 3, 4, 111| 109) ity ayam api jher jus loṭo na bhavati /~bibhyatu /~