Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] lokavijñate 2 lokayata 1 lokayate 5 loke 9 lokebhyah 1 lokhabhruh 1 loko 1 | Frequency [« »] 9 latah 9 lavanam 9 litah 9 loke 9 loto 9 lyuto 9 mahat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances loke |
Ps, chap., par.
1 1, 3, 23 | stheyaḥ /~vivādapadanirṇetā loke stheyaḥ iti prasidhaḥ /~ 2 2, 1, 6 | tat-pāṇini /~pāṇini-śabdo loke prakāśate ity arthaḥ /~paścāt -- 3 2, 3, 23 | phalasādhanayogyaḥ padārtho loke hetur ucyate /~tadvācinas 4 3, 2, 115| satyam etat /~asti tu loke dhātv-arthena api kārakeṣu 5 4, 2, 21 | karaṇasya jñāpayituṃ, na hy ayaṃ loke tathā prasiddhaḥ /~sañjñārthatve 6 5, 1, 44 | ṭhañ pratyayo bhavati /~loke viditaḥ laukikaḥ /~sārvalaukikaḥ /~ 7 6, 3, 26 | etat nipātyate /~tatra ye loke prasiddhasāhacaryā vede 8 7, 3, 2 | tatra gotraṃ gr̥hyate /~loke ca r̥ṣiśabdo gotram ity 9 8, 1, 31 | kim ? naha vai tasmiṃś ca loke dakṣiṇām icchanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~