Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] lisilali 1 list 1 lit 22 litah 9 litam 1 litas 1 litau 2 | Frequency [« »] 9 lasa 9 latah 9 lavanam 9 litah 9 loke 9 loto 9 lyuto | Jayaditya & Vamana Kasikavrtti IntraText - Concordances litah |
Ps, chap., par.
1 3, 2, 105| nanu ca chndasi luḍ-laṅ-liṭaḥ (*3,4.6) iti sāmānyena liṭ 2 3, 2, 106| liṭaḥ kānaj vā || PS_3,2.106 ||~ _____ 3 3, 2, 106| START JKv_3,2.106:~ chandasi liṭaḥ kānaj-ādeśo bhavati vā /~ 4 3, 2, 107| START JKv_3,2.107:~ chandasi liṭaḥ kvasur ādeśaḥ bhavati /~ 5 3, 4, 6 | chandasi luṅ-laṅ-liṭaḥ || PS_3,4.6 ||~ _____START 6 3, 4, 6 | sambandhe sarveṣu luṅ-laṅ-liṭaḥ pratyayā bhavanti /~anyatarasyām 7 3, 4, 82 | START JKv_3,4.82:~ liṭaḥ ity eva /~liḍ-ādeśānāṃ parasmaipada- 8 6, 4, 120| babhaṇatuḥ /~babhaṇuḥ /~liṭaḥ ādeśaviśeṣaṇaṃ kim ? iha 9 8, 3, 116| saṃyogāntād api vibhāṣā liṭaḥ kittvam icchanti iti pakṣe '