Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] lat 22 lata 1 latagulmas 1 latah 9 latavisesah 1 lateh 2 lates 1 | Frequency [« »] 9 ktin 9 kusalah 9 lasa 9 latah 9 lavanam 9 litah 9 loke | Jayaditya & Vamana Kasikavrtti IntraText - Concordances latah |
Ps, chap., par.
1 2, 3, 69 | iti prayāhāra-grahaṇam /~laṭaḥ śatr̥-śānacāv aprathamā. 2 3, 2, 124| laṭaḥ śatr̥-śānacāv aprathamā- 3 3, 2, 124| START JKv_3,2.124:~ laṭaḥ śatr̥śānacau ity etāv ādeśau 4 3, 2, 125| sambhodhane ca viṣaye laṭaḥ śatr̥śānacau pratyayau bhavataḥ /~ 5 3, 2, 126| vartamanāda dhātoḥ parasya laṭaḥ śatr̥śānacau ādeśau bhavataḥ, 6 3, 2, 128| saṃniviṣṭānāṃ pratyāhāraḥ ? laṭaḥ śatr̥-śānacāv aprathamā- 7 3, 3, 14 | vibhāṣā iyam /~tena yathā laṭaḥ śatr̥śānacau tathā asya 8 3, 4, 84 | iti ca /~bruvaḥ parasya laṭaḥ parasmaipadānāṃ pañcānāma 9 4, 1, 15 | yajamānā ? dvy-anubandhakatvāl laṭaḥ /~lyuḍ-ādiṣu katham ? ṭit-