Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] lapyam 1 larsy 1 las 1 lasa 9 lasah 3 lasakva 1 lasanah 1 | Frequency [« »] 9 ksudra 9 ktin 9 kusalah 9 lasa 9 latah 9 lavanam 9 litah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances lasa |
Ps, chap., par.
1 3, 1, 70 | trasī udvege, truṭī chedane, laṣa kāntau, etebhyo vā śyan 2 3, 2, 143| vau kaṣa-lasa-kattha-srambhaḥ || PS_3, 3 3, 2, 143| 143:~ kaṣa hiṃsa-arthaḥ, lasa śleṣaṇa-krīḍanayoḥ, kattha 4 3, 2, 144| START JKv_3,2.144:~ laṣa kāntau, asmād dhātoḥ apa 5 3, 2, 150| dandramya-sr̥-gr̥dhi-jvala-śuca-laṣa-pata-padaḥ || PS_3,2.150 ||~ _____ 6 3, 2, 154| laṣa-pata-pada-sthā-bhū-vr̥ṣa- 7 3, 2, 154| START JKv_3,2.154:~ laṣa-ādibhyo dhātubhaḥ tacchīlādiṣu 8 6, 3, 50 | ādeśo bhavati lekha yat aṇ lāsa ity eteṣu parataḥ /~hr̥dayaṃ 9 6, 3, 50 | hr̥dayasya idaṃ hārdam /~lāsa - hr̥dayasya lāsaḥ hr̥llāsaḥ /~