Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kusakasau 1 kusala 11 kusalabhyam 1 kusalah 9 kusalam 2 kusalasabdah 1 kusalo 1 | Frequency [« »] 9 krrtyah 9 ksudra 9 ktin 9 kusalah 9 lasa 9 latah 9 lavanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kusalah |
Ps, chap., par.
1 2, 3, 40| vartate /~āyukataḥ vyāpāritaḥ, kuśalaḥ nipuṇaḥ, tābhyāṃ yoge āsevāyāṃ 2 2, 3, 40| kaṭakaraṇasya, āyuktaḥ kaṭakaraṇe kuśalaḥ kaṭakaranasya, kuślaḥ kaṭakaraṇe /~ 3 4, 3, 38| kr̥ta-labdha-krīta-kuśalāḥ || PS_4,3.38 ||~ _____START 4 5, 2, 63| tatra kuśalaḥ pathaḥ || PS_5,2.63 ||~ _____ 5 5, 2, 63| saptamīsamarthāt pathinśabdāt kuśalaḥ ity asminn arthe vun pratyayo 6 5, 2, 63| pratyayo bhavati /~pathi kuśalaḥ pathakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 5, 2, 64| 5,2.64:~ tatra ity eva, kuśalaḥ iti ca /~ākarśādibhyaḥ prātipadikebhyaḥ 8 5, 2, 64| prātipadikebhyaḥ saptamīsamarthebhyaḥ kuśalaḥ ity etasminn arthe kan pratyayo 9 5, 2, 64| pratyayo bhavati /~ākarṣe kuśalaḥ ākarṣakaḥ /~tsarukaḥ /~ākarṣa /~