Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tasyayam 3 tasyayamarthah 1 tat 172 tata 16 tatah 86 tataksa 1 tataksitha 1 | Frequency [« »] 16 srijayadityaviracitayam 16 sutra 16 t 16 tata 16 tava 16 thali 16 than | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tata |
Ps, chap., par.
1 1, 3, 68 | upalakṣaṇa-artham, vismayo 'pi tata eva ? jaṭilo bhīṣayate /~ 2 2, 4, 21 | arthasya ādir ākhyātum iṣyate tata etad bhavati /~pāṇiny-upajñamakālakaṃ 3 4, 1, 103| gr̥hyate /~kiṃ tarhi ? anādiḥ /~tata idaṃ gotre pratyayavidhānam /~ 4 4, 2, 80 | paṭhyate, autsargiko 'pi tata iṣyate, tasya ca varaṇādiṣu 5 4, 3, 74 | tata āgataḥ || PS_4,3.74 ||~ _____ 6 4, 3, 75 | prātipadikebhyaḥ ṭhak pratyayo bhavati tata āgataḥ ity etasmin viṣaye /~ 7 4, 3, 77 | śabdebhyo vuñ pratyayo bhavati tata āgataḥ ity etasmin viṣaye /~ 8 4, 3, 78 | vācibhyaḥ ṭhañ pratyayo bhavati tata āgataḥ ity etasmin viṣaye /~ 9 4, 3, 81 | rupyaḥ pratyayo bhavati tata āgataḥ ity etasmin viṣaye /~ 10 4, 3, 93 | varṇu-prabhr̥tayaḥ, tebhyas tata eva aṇi siddhe manuṣyavuño 11 4, 4, 71 | tāvadeśakāla-śabdena+ucyete, tata idaṃ pratyayavidhānam /~ 12 5, 2, 45 | itikaraṇo vivakṣārtha ity uktaṃ, tata idaṃ sarvaṃ labhyate /~katham 13 6, 1, 151| bhavati iti prasiddham, tata iha na bhavati, śukramasi, 14 6, 4, 23 | śnamayamutsr̥ṣṭamakāro gr̥hyate /~tata uttarasya nakārasya lopo 15 7, 2, 34 | varūtr̥śabdo hi nipātitaḥ, tata eva ṅīpi sati siddho varūtrīśabdaḥ /~ 16 8, 2, 104| sutāṃś ca lapsīṣṭa3 dhanaṃ ca tāta /~chando 'dhyeṣīṣṭa3 vyākaraṇam