Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kathatvena 2 kathavrrndarika 1 kathayam 1 kathayati 9 kathe 1 kathena 4 kathi 2 | Frequency [« »] 9 kas 9 katara 9 kataro 9 kathayati 9 khal 9 khana 9 khanati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kathayati |
Ps, chap., par.
1 1, 3, 32 | janāpavādān prakurute /~prakarṣeṇa kathayati ity arthaḥ /~upayoge -- 2 1, 4, 70 | kāṇḍaṃ gataḥ iti parasya kathayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 2, 119| bravīti /~iti sma-upādyāyaḥ kathayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 4, 54 | akṣinikāṇaṃ jalpati /~bhrūvikṣepaṃ kathayati /~aghruve iti kim ? utkṣipya 5 3, 4, 54 | iti kim ? utkṣipya śiraḥ kathayati /~yasmin aṅge chinne 'pi 6 5, 4, 35 | vyāhr̥tārthā ity ucyate /~vācikaṃ kathayati /~vācikaṃ śraddadhe /~vyāhr̥tārthāyām 7 8, 1, 19 | syāt, iha devadatta mātā te kathayati, nadyāstiṣṭhati lūke, śālīnāṃ 8 8, 3, 108| kāṇḍābhyāṃ juhoti /~visrabdhaḥ kathayati /~spr̥pi - purā krūrasya 9 8, 3, 108| divispr̥śam /~spr̥hi- nispr̥haṃ kathayati /~savanādīnām - savane savane /~