Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] katarascit 1 katarasmai 1 katarat 6 kataro 9 katasabdah 1 katasathabhyam 1 katasya 4 | Frequency [« »] 9 kartum 9 kas 9 katara 9 kataro 9 kathayati 9 khal 9 khana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kataro |
Ps, chap., par.
1 2, 1, 63 | tathā ca pratyudāharanam - kataro bhavator devadattaḥ, katamo 2 3, 3, 6 | labdhukāmaḥ pr̥cchati kataro bhikṣāṃ dāsyati, dadāti, 3 3, 3, 144| tatrabhavān vr̥ṣalaṃ yājayiṣyati /~kataro nāma, katamo nāma yāṃ tatrabhavān 4 5, 3, 92 | pr̥thakkaraṇaṃ nirdhāraṇam /~kataro bhavatoḥ kaṭhaḥ /~kataro 5 5, 3, 92 | kataro bhavatoḥ kaṭhaḥ /~kataro bhavatoḥ kārakaḥ /~kataro 6 5, 3, 92 | kataro bhavatoḥ kārakaḥ /~kataro bhavatoḥ paṭuḥ /~kataro 7 5, 3, 92 | kataro bhavatoḥ paṭuḥ /~kataro bhavator devadattaḥ /~yataro 8 5, 3, 93 | ḍataram api icchanti kecit, kataro bhavatāṃ kālāpaḥ iti /~tatra 9 8, 1, 12 | ubhāvimāvāḍhyau, kataraḥ kataro 'nyorvibhavaḥ iti /~karmavyatihāre