Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] karyitvena 1 karyo 1 karyoh 1 kas 9 kasa 15 kasadayah 1 kasadibhya 1 | Frequency [« »] 9 karayati 9 karo 9 kartum 9 kas 9 katara 9 kataro 9 kathayati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kas |
Ps, chap., par.
1 1, 4, 7 | sakhi-śabdam varjayitvā /~kaś ca śeṣaḥ ? hrasvam ivarṇa- 2 2, 2, 23 | bahuvrīhi-sañjño bhavati /~kaś ca śeṣaḥ samāso na+uktaḥ /~ 3 3, 1, 35 | kās-pratyayād ām amantre liṭi || 4 3, 2, 179| pratyayo bhavti /~vibhūrnām kaś cit /~antare pratibhūḥ /~ 5 6, 1, 7 | iti prakāre ādhiśabdaḥ /~kaś ca prakāraḥ ? tujer dīrgho ' 6 6, 1, 33 | abhyastasya yo hvayatiḥ /~kaś ca abhyastasya hvayatiḥ ? 7 6, 1, 132| vartate tayor yaḥ suśabdaḥ, kaś ca tayoḥ suśabdaḥ ? yaḥ 8 6, 3, 44 | hrasvo bhavati anyatarasyām /~kaś ca śeṣaḥ ? aṅī ca yā nadī 9 7, 3, 50 | aṅgasya nimittaṃ yaḥ ṭhaḥ, kaś ca aṅgasya nimittam, pratyayaḥ,