Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] karani 2 karaniyah 3 karaniyam 4 karano 9 karanta 3 karantabhyasasya 1 karantad 1 | Frequency [« »] 9 kalyani 9 kama 9 karakat 9 karano 9 karayati 9 karo 9 kartum | Jayaditya & Vamana Kasikavrtti IntraText - Concordances karano |
Ps, chap., par.
1 1, 1, 44 | iti sañjñā bhavati /~iti-karaṇo 'rtha-nirdeśa-arthaḥ /~vibhāṣā- 2 4, 2, 55 | prakr̥tiviśeṣanam /~iti-karaṇo vivakṣārthaḥ /~chandasaḥ 3 4, 2, 58 | iti prakr̥tinirdeśaḥ /~iti karaṇo vivakṣārthaḥ /~ghañantāt 4 4, 2, 67 | prakr̥tyartha-viśeṣaṇam /~iti-karaṇo vivakṣa-arthaḥ /~deśe tannamni 5 4, 4, 125| āsām ity atra mā bhūt /~iti-karaṇo niyamārthaḥ /~anekapadasambhave ' 6 5, 1, 16 | prakr̥tiviśeṣaṇam /~iti-karaṇo vivakṣārthaḥ /~evaṃ dvitīye ' 7 5, 1, 16 | prāsādalābho 'sya iti /~iti-karaṇo vivakṣārthaḥ ity uktam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 6, 1, 160| eva /~vedavegaveṣṭabandhāḥ karaṇo /~halaś ca (*3,3.121) iti 9 6, 1, 160| 3.121) iti ghañantā ete karaṇo 'ntodāttā bhavanti /~bhāve