Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] janapada 19 janapadabdat 1 janapadagrahanena 1 janapadah 9 janapadakhyayam 2 janapadakunda 1 janapadalaksano 1 | Frequency [« »] 9 itaratha 9 itau 9 jahati 9 janapadah 9 jata 9 je 9 jñah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances janapadah |
Ps, chap., par.
1 1, 2, 51 | bahuvacana-viśayāḥ /~teṣāṃ nivāso janapadaḥ /~yathā teṣu kṣatriyeṣu 2 1, 2, 52 | ajāteḥ iti kim ? pañcālāḥ janapadaḥ /~godau grāmaḥ /~jāty-arthasya 3 4, 1, 173| sālvaḥ /~tasya nivāsaḥ sālvo janapadaḥ /~tad avyavā udumbarādayaḥ, 4 4, 2, 81 | bhavati /~grāmasamudāyo janapadaḥ /~pañcālānāṃ nivāso janapadaḥ 5 4, 2, 81 | janapadaḥ /~pañcālānāṃ nivāso janapadaḥ pañcālāḥ /~kuravaḥ /~matsyāḥ /~ 6 4, 2, 81 | udumbarāḥ asmin santi audumbaro janapadaḥ, vaidiśo janapadaḥ iti ? 7 4, 2, 81 | audumbaro janapadaḥ, vaidiśo janapadaḥ iti ? tannāmni iti vartate /~ 8 4, 3, 100| samānaśabdānām iti kim ? anuṣṇḍo janapadaḥ pauravo rājā, sa bhaktir 9 5, 4, 104| ākhyāyate /~janapadeṣu bhavaḥ jānapadaḥ /~yasya tatpruṣasya janapadaśabdaḥ