Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] itastakarah 1 itastyah 1 itat 2 itau 9 itav 3 itetan 1 iteva 1 | Frequency [« »] 9 ikaro 9 inithanau 9 itaratha 9 itau 9 jahati 9 janapadah 9 jata | Jayaditya & Vamana Kasikavrtti IntraText - Concordances itau |
Ps, chap., par.
1 1, 1, 16| grahaṇaṃ vibhāṣā-artham /~itau iti kim ? vāyo 'tra /~anārṣe 2 1, 1, 17| JKv_1,1.17:~ śākalyasya-itau anārṣe iti vartate /~uñaḥ 3 1, 1, 17| pragr̥hya-sañjñā bhavati itau śākalyasya ācāryasya matena /~ 4 5, 3, 4 | eta-itau ra-thoḥ || PS_5,3.4 ||~ _____ 5 5, 3, 4 | pratyaye parataḥ idamaḥ eta-itau ādeśau bhavataḥ /~iśo 'pavādaḥ /~ 6 6, 1, 98| avyakta-anukaraṇasya ata itau || PS_6,1.98 ||~ _____START 7 6, 1, 98| tasya yo atśabdaḥ tasmāt itau pūrvaparayoḥ sthāne pararūpam 8 6, 1, 98| kim ? maraṭ iti maraḍiti /~itau iti kim ? paṭat atra paṭadatra /~ 9 6, 1, 99| āmreḍitasya yo atśabdaḥ itau tasya pararūpaṃ na bhavati,