Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] itarasminn 1 itarasya 1 itarat 5 itaratha 9 itaratra 4 itaratvam 1 itarau 2 | Frequency [« »] 9 igantasya 9 ikaro 9 inithanau 9 itaratha 9 itau 9 jahati 9 janapadah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances itaratha |
Ps, chap., par.
1 1, 4, 49| ādhāra-nivr̥tty-artham /~itarathā ādhārasya+eva hi syāt gehaṃ 2 2, 3, 29| śabdena yoge yathā syāt, itarathā hi dig-vr̥ttinaiva syāt, 3 2, 3, 34| grahaṇaṃ pañcamy-artham /~itarathā hi tr̥tīyā pakṣe syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 3, 65| punaḥ karma-grahaṇāt /~itarathā hi kartari ca kr̥ti ity 5 2, 3, 72| cakārena anukarṣaṇa-artham /~itarathā hi tr̥tīyā 'nukr̥ṣyeta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 1, 83| ādeśa-sampratyaya-arthaḥ /~itarathā hi pratyaya-antaram eva 7 3, 1, 92| nirdeśa-pratipatty-artham /~itarathā hi saptamī śrūyate yatra 8 4, 1, 1 | prātipadika-grahaṇaṃ kartavyam, itarathā hi samartha-viśeṣaṇam etat 9 5, 1, 95| yajñavācino yathā sayāt iti /~itarathā hi kālādhikārād ekāhadvādaśāhaprabhr̥taya