Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] inirnipatyate 1 inirvacya 1 inirvaktavyah 1 inithanau 9 inithanoh 1 inkoh 4 inkor 2 | Frequency [« »] 9 ic 9 igantasya 9 ikaro 9 inithanau 9 itaratha 9 itau 9 jahati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances inithanau |
Ps, chap., par.
1 5, 2, 85 | bhuktopādhikād anena ity asminn arthe iniṭhanau pratyayau bhavataḥ /~śrāddha- 2 5, 2, 97 | vikalpyate /~tasmāt akārāntebhyaḥ iniṭhanau pratyayau na bhavataḥ /~ 3 5, 2, 109| tad ity uktam /~anena tu iniṭhanau prapyete /~tataś cātūrūpyaṃ 4 5, 2, 115| ata iniṭhanau || PS_5,2.115 ||~ _____ 5 5, 2, 115| akārāntāt prātipadikāt iniṭhanau pratyayau bhavataḥ /~daṇḍī, 6 5, 2, 116| vrīhyādibhyaḥ prātipadikebhyaḥ iniṭhanau pratyayau bhavato matvarthe /~ 7 5, 2, 116| vrīhiśabdaḥ paṭhyate, tatra iniṭhanau cakāreṇa vidhīyete ? evaṃ 8 5, 2, 117| bhavati matvarthe /~cakārād iniṭhanau matup ca /~tundilaḥ, tundī, 9 5, 2, 121| māyāśabdād vrīhyādiṣu pāṭhāt iniṭhanau api bhavataḥ /~māyī, māyikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~