Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ikarasya 6 ikare 4 ikarena 3 ikaro 9 ikarokarabhyam 1 ikaropadhasya 1 ikasrutir 1 | Frequency [« »] 9 hri 9 ic 9 igantasya 9 ikaro 9 inithanau 9 itaratha 9 itau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ikaro |
Ps, chap., par.
1 1, 2, 40 | yamune sarasvati śutudri /~ikāro 'nudāttaḥ /~śutudri ity 2 1, 2, 50 | 50:~ pūrveṇa luki prāpte ikāro vidhīyate /~goṇyās-taddhita- 3 3, 1, 111| praśleṣa-arthaḥ /~tatra dvitīya ikāro ye vibhāṣā (*6,4.43) iti 4 3, 2, 139| pratyayo na kit /~tena sthaḥ īkāro na bhavati /~kṅiti ca (* 5 5, 2, 43 | gatiḥ iti tayanibandhana īkāro na syāt, prathama-carama- 6 5, 2, 114| candraprabhā /~tamasa upadhāyā ikāro raś ca - tamisrā rātriḥ /~ 7 7, 1, 78 | jāgrataḥ /~śaturanantara īkāro na vihitaḥ iti vyavahitasya 8 7, 2, 34 | pradarśanārtham tena kvacit īkāro bhāvati, ravimabhyamīti 9 7, 3, 44 | niyamāt sañjñāchandasoḥ īkāro na asty atra, tena aṇpratyayāntād