Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ibhyaka 1 ibhyan 1 ibhyika 1 ic 9 ica 2 icah 1 icca 3 | Frequency [« »] 9 hau 9 hiyate 9 hri 9 ic 9 igantasya 9 ikaro 9 inithanau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ic |
Ps, chap., par.
1 2, 1, 17 | pāpasamam /~puṇyasamam /~ic karmavyatihāre (*5,4.127) -- 2 2, 2, 27 | daṇḍādaṇḍi /~musalāmusali /~ic karmavyatīhāre (*5,4.127) 3 2, 2, 27 | karmavyatīhāre (*5,4.127) iti ic samāsāntaḥ, sa ca avyayam /~ 4 5, 4, 127| ic karmavyatihāre || PS_5,4. 5 5, 4, 127| karmavyatihāre yo bahuvrīhiḥ tasmād ic pratyayo bhavati /~tatra 6 5, 4, 127| tiṣṭhadguprabhr̥tiṣu ayam ic pratyayaḥ paṭhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 5, 4, 128| dvidaṇḍyādayaḥ śabdāḥ ic pratyayāntāḥ sādhavo bhavanti /~ 8 5, 4, 128| pañcamī /~dvidaṇḍyādyartham ic pratyayo bhavati tathā bhavati 9 7, 4, 56 | dambha ic-ca || PS_7,4.56 ||~ _____