Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hato 1 hatta 1 hatva 4 hau 9 hautrrkam 1 havad 1 havah 2 | Frequency [« »] 9 ham 9 hari 9 hasitam 9 hau 9 hiyate 9 hri 9 ic | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hau |
Ps, chap., par.
1 3, 1, 83 | pratyayasya śanaj-ādeśo bhavati hau parataḥ /~muṣāṇa /~puṣāṇa /~ 2 3, 1, 83 | halaḥ iti kim ? krīṇīhi /~hau iti kim ? muṣṇāti /~śnaḥ 3 6, 4, 35 | śā hau || PS_6,4.35 ||~ _____START 4 6, 4, 35 | START JKv_6,4.35:~ śāso hau parataḥ śā ity ayam ādeśo 5 6, 4, 36 | jaḥ ity ayam ādeśo bhavati hau parata /~jahi śatrūn //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 4, 117| ā ca hau || PS_6,4.117 ||~ _____ 7 6, 4, 117| bhavati ikāraś ca anyatarasyāṃ hau parataḥ /~jahāhi, jahihi, 8 6, 4, 119| asteś ca ekārādeśo bhavati hau parataḥ abhyāsalopaś ca /~ 9 7, 3, 76 | kārye sa pratiṣedhaḥ /~na ca hau kramir aṅgam, kiṃ tarhi,